Original

तस्याश्वान्रथशक्त्यासौ तदा क्रुद्धः पराक्रमी ।सर्वानेकैकशो द्रोणः कपोताभानजीघनत् ॥ १४२ ॥

Segmented

तस्य अश्वान् रथ-शक्त्या असौ तदा क्रुद्धः पराक्रमी सर्वान् एकैकशो द्रोणः कपोत-आभान् अजीघनत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p
रथ रथ pos=n,comp=y
शक्त्या शक्ति pos=n,g=f,c=3,n=s
असौ अदस् pos=n,g=m,c=1,n=s
तदा तदा pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
पराक्रमी पराक्रमिन् pos=a,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
एकैकशो एकैकशस् pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
कपोत कपोत pos=n,comp=y
आभान् आभ pos=a,g=m,c=2,n=p
अजीघनत् हन् pos=v,p=3,n=s,l=lun