Original

क्षिप्रं श्येनस्य चरतो यथैवामिषगृद्धिनः ।तद्वदासीदभीसारो द्रोणं प्रार्थयतो रणे ॥ १४१ ॥

Segmented

क्षिप्रम् श्येनस्य चरतो यथा एव आमिष-गृद्धिनः तद्वद् आसीद् अभीसारो द्रोणम् प्रार्थयतो रणे

Analysis

Word Lemma Parse
क्षिप्रम् क्षिप्रम् pos=i
श्येनस्य श्येन pos=n,g=m,c=6,n=s
चरतो चर् pos=va,g=m,c=6,n=s,f=part
यथा यथा pos=i
एव एव pos=i
आमिष आमिष pos=n,comp=y
गृद्धिनः गृद्धिन् pos=a,g=m,c=6,n=s
तद्वद् तद्वत् pos=i
आसीद् अस् pos=v,p=3,n=s,l=lan
अभीसारो अभीसार pos=n,g=m,c=1,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
प्रार्थयतो प्रार्थय् pos=va,g=m,c=6,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s