Original

तिष्ठतो युगपालीषु शोणानप्यधितिष्ठतः ।नापश्यदन्तरं द्रोणस्तदद्भुतमिवाभवत् ॥ १४० ॥

Segmented

तिष्ठतो युग-पालीषु शोणान् अपि अधिष्ठा न अपश्यत् अन्तरम् द्रोणः तत् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
तिष्ठतो स्था pos=va,g=m,c=6,n=s,f=part
युग युग pos=n,comp=y
पालीषु पालि pos=n,g=f,c=7,n=p
शोणान् शोण pos=a,g=m,c=2,n=p
अपि अपि pos=i
अधिष्ठा अधिष्ठा pos=va,g=m,c=6,n=s,f=part
pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan