Original

तदासीत्तुमुलं युद्धं सर्वदोषविवर्जितम् ।चतुर्णां तव योधानां तैस्त्रिभिः पाण्डवैः सह ॥ १४ ॥

Segmented

तदा आसीत् तुमुलम् युद्धम् सर्व-दोष-विवर्जितम् चतुर्णाम् तव योधानाम् तैः त्रिभिः पाण्डवैः सह

Analysis

Word Lemma Parse
तदा तदा pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
दोष दोष pos=n,comp=y
विवर्जितम् विवर्जय् pos=va,g=n,c=1,n=s,f=part
चतुर्णाम् चतुर् pos=n,g=m,c=6,n=p
तव त्वद् pos=n,g=,c=6,n=s
योधानाम् योध pos=n,g=m,c=6,n=p
तैः तद् pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i