Original

सोऽतिष्ठद्युगमध्ये वै युगसंनहनेषु च ।शोणानां जघनार्धेषु तत्सैन्याः समपूजयन् ॥ १३९ ॥

Segmented

सो ऽतिष्ठद् युग-मध्ये वै युग-संनहनेषु च शोणानाम् जघन-अर्धेषु तत् सैन्याः समपूजयन्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽतिष्ठद् स्था pos=v,p=3,n=s,l=lan
युग युग pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
वै वै pos=i
युग युग pos=n,comp=y
संनहनेषु संनहन pos=n,g=n,c=7,n=p
pos=i
शोणानाम् शोण pos=a,g=m,c=6,n=p
जघन जघन pos=n,comp=y
अर्धेषु अर्ध pos=n,g=n,c=7,n=p
तत् तद् pos=n,g=n,c=2,n=s
सैन्याः सैन्य pos=n,g=m,c=1,n=p
समपूजयन् सम्पूजय् pos=v,p=3,n=p,l=lan