Original

चिकीर्षुर्दुष्करं कर्म धृष्टद्युम्नो महारथः ।इयेष वक्षो भेत्तुं च भारद्वाजस्य संयुगे ॥ १३८ ॥

Segmented

चिकीर्षुः दुष्करम् कर्म धृष्टद्युम्नो महा-रथः इयेष वक्षो भेत्तुम् च भारद्वाजस्य संयुगे

Analysis

Word Lemma Parse
चिकीर्षुः चिकीर्षु pos=a,g=m,c=1,n=s
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
इयेष इष् pos=v,p=3,n=s,l=lit
वक्षो वक्षस् pos=n,g=n,c=2,n=s
भेत्तुम् भिद् pos=vi
pos=i
भारद्वाजस्य भारद्वाज pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s