Original

ततः स्वरथनीडस्थः स्वरथस्य रथेषया ।अगच्छदसिमुद्यम्य शतचन्द्रं च भानुमत् ॥ १३७ ॥

Segmented

ततः स्व-रथनीड-स्थः स्व-रथस्य रथ-ईषया अगच्छद् असिम् उद्यम्य शत-चन्द्रम् च भानुमत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्व स्व pos=a,comp=y
रथनीड रथनीड pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
स्व स्व pos=a,comp=y
रथस्य रथ pos=n,g=m,c=6,n=s
रथ रथ pos=n,comp=y
ईषया ईषा pos=n,g=f,c=3,n=s
अगच्छद् गम् pos=v,p=3,n=s,l=lan
असिम् असि pos=n,g=m,c=2,n=s
उद्यम्य उद्यम् pos=vi
शत शत pos=n,comp=y
चन्द्रम् चन्द्र pos=n,g=n,c=2,n=s
pos=i
भानुमत् भानुमत् pos=a,g=n,c=2,n=s