Original

तां दृष्ट्वा तु नरव्याघ्रो द्रोणेन निहतां शरैः ।विमलं खड्गमादत्त शतचन्द्रं च भानुमत् ॥ १३५ ॥

Segmented

ताम् दृष्ट्वा तु नर-व्याघ्रः द्रोणेन निहताम् शरैः विमलम् खड्गम् आदत्त शत-चन्द्रम् च भानुमत्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
तु तु pos=i
नर नर pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
निहताम् निहन् pos=va,g=f,c=2,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
विमलम् विमल pos=a,g=m,c=2,n=s
खड्गम् खड्ग pos=n,g=m,c=2,n=s
आदत्त आदा pos=v,p=3,n=s,l=lan
शत शत pos=n,comp=y
चन्द्रम् चन्द्र pos=n,g=m,c=2,n=s
pos=i
भानुमत् भानुमत् pos=a,g=n,c=2,n=s