Original

ईषाबन्धं चक्रबन्धं रथबन्धं तथैव च ।प्रणाशयदमेयात्मा धृष्टद्युम्नस्य स द्विजः ॥ १३२ ॥

Segmented

ईषा-बन्धम् चक्र-बन्धम् रथ-बन्धम् तथा एव च प्रणाशयद् अमेय-आत्मा धृष्टद्युम्नस्य स द्विजः

Analysis

Word Lemma Parse
ईषा ईषा pos=n,comp=y
बन्धम् बन्ध pos=n,g=m,c=2,n=s
चक्र चक्र pos=n,comp=y
बन्धम् बन्ध pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
बन्धम् बन्ध pos=n,g=m,c=2,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
प्रणाशयद् प्रणाशय् pos=v,p=3,n=s,l=lan
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
धृष्टद्युम्नस्य धृष्टद्युम्न pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s