Original

यथा सविद्युतो मेघा नदन्तो जलदागमे ।तथा रेजुर्महाराज मिश्रिता रणमूर्धनि ॥ १३१ ॥

Segmented

यथा स विद्युतः मेघा नदन्तो जलदागमे तथा रेजुः महा-राज मिश्रिता रण-मूर्ध्नि

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
विद्युतः विद्युत् pos=n,g=m,c=1,n=p
मेघा मेघ pos=n,g=m,c=1,n=p
नदन्तो नद् pos=va,g=m,c=1,n=p,f=part
जलदागमे जलदागम pos=n,g=m,c=7,n=s
तथा तथा pos=i
रेजुः राज् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
मिश्रिता मिश्रय् pos=va,g=m,c=1,n=p,f=part
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s