Original

धृष्टद्युम्नरथस्याश्वान्स्वरथाश्वैर्महारथः ।अमिश्रयदमेयात्मा ब्राह्ममस्त्रमुदीरयन् ॥ १२९ ॥

Segmented

धृष्टद्युम्न-रथस्य अश्वान् स्व-रथ-अश्वेभिः महा-रथः अमिश्रयद् अमेय-आत्मा ब्राह्मम् अस्त्रम् उदीरयन्

Analysis

Word Lemma Parse
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
रथस्य रथ pos=n,g=m,c=6,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p
स्व स्व pos=a,comp=y
रथ रथ pos=n,comp=y
अश्वेभिः अश्व pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
अमिश्रयद् मिश्रय् pos=v,p=3,n=s,l=lan
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
ब्राह्मम् ब्राह्म pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
उदीरयन् उदीरय् pos=va,g=m,c=1,n=s,f=part