Original

धृष्टद्युम्नं ततोऽविध्यन्नवभिर्निशितैः शरैः ।जीवितान्तकरैः क्रुद्धः क्रुद्धरूपं परंतपः ॥ १२८ ॥

Segmented

धृष्टद्युम्नम् ततो अविध्यत् नवभिः निशितैः शरैः जीवितान्त-करैः क्रुद्धः क्रुध्-रूपम् परंतपः

Analysis

Word Lemma Parse
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
ततो ततस् pos=i
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
नवभिः नवन् pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
जीवितान्त जीवितान्त pos=n,comp=y
करैः कर pos=a,g=m,c=3,n=p
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
क्रुध् क्रुध् pos=va,comp=y,f=part
रूपम् रूप pos=n,g=m,c=2,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s