Original

यच्चास्य बाणं विकृतं धनूंषि च विशां पते ।सर्वं संछिद्य दुर्धर्षो गदां खड्गमथापि च ॥ १२७ ॥

Segmented

यत् च अस्य बाणम् विकृतम् धनूंषि च विशाम् पते सर्वम् संछिद्य दुर्धर्षो गदाम् खड्गम् अथ अपि च

Analysis

Word Lemma Parse
यत् यत् pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
बाणम् बाण pos=n,g=m,c=2,n=s
विकृतम् विकृ pos=va,g=m,c=2,n=s,f=part
धनूंषि धनुस् pos=n,g=n,c=2,n=p
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
संछिद्य संछिद् pos=vi
दुर्धर्षो दुर्धर्ष pos=a,g=m,c=1,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
खड्गम् खड्ग pos=n,g=m,c=2,n=s
अथ अथ pos=i
अपि अपि pos=i
pos=i