Original

सोऽतिविद्धो महेष्वासः संभ्रान्त इव संयुगे ।भल्लेन शितधारेण चिच्छेदास्य महद्धनुः ॥ १२६ ॥

Segmented

सो ऽतिविद्धो महा-इष्वासः संभ्रान्त इव संयुगे

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धो अतिव्यध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
संभ्रान्त सम्भ्रम् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s