Original

धृष्टद्युम्नः प्रहस्यान्यत्पुनरादाय कार्मुकम् ।शितेन चैनं बाणेन प्रत्यविध्यत्स्तनान्तरे ॥ १२५ ॥

Segmented

धृष्टद्युम्नः प्रहस्य अन्यत् पुनः आदाय कार्मुकम् शितेन च एनम् बाणेन प्रत्यविध्यत् स्तनान्तरे

Analysis

Word Lemma Parse
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
प्रहस्य प्रहस् pos=vi
अन्यत् अन्य pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
आदाय आदा pos=vi
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
शितेन शा pos=va,g=m,c=3,n=s,f=part
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
बाणेन बाण pos=n,g=m,c=3,n=s
प्रत्यविध्यत् प्रतिव्यध् pos=v,p=3,n=s,l=lan
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s