Original

तं शरं शतधा चास्य द्रोणश्चिच्छेद सायकैः ।ध्वजं धनुश्च निशितैः सारथिं चाप्यपातयत् ॥ १२४ ॥

Segmented

ध्वजम् धनुः च निशितैः सारथिम् च अपि अपातयत्

Analysis

Word Lemma Parse
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
pos=i
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
अपातयत् पातय् pos=v,p=3,n=s,l=lan