Original

ततस्तं शरवर्षेण महता समवाकिरत् ।व्यशातयच्च संक्रुद्धो धृष्टद्युम्नममर्षणः ॥ १२३ ॥

Segmented

ततस् तम् शर-वर्षेण महता समवाकिरत् व्यशातयत् च संक्रुद्धो धृष्टद्युम्नम् अमर्षणः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
समवाकिरत् समवकृ pos=v,p=3,n=s,l=lan
व्यशातयत् विशातय् pos=v,p=3,n=s,l=lan
pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
अमर्षणः अमर्षण pos=a,g=m,c=1,n=s