Original

उत्स्रष्टुकामः शस्त्राणि विप्रवाक्याभिचोदितः ।तेजसा प्रेर्यमाणश्च युयुधे सोऽतिमानुषम् ॥ १२१ ॥

Segmented

उत्स्रष्टु-कामः शस्त्राणि विप्र-वाक्य-अभिचोदितः तेजसा प्रेर्यमाणः च युयुधे सो अति मानुषम्

Analysis

Word Lemma Parse
उत्स्रष्टु उत्स्रष्टु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
शस्त्राणि शस्त्र pos=n,g=n,c=2,n=p
विप्र विप्र pos=n,comp=y
वाक्य वाक्य pos=n,comp=y
अभिचोदितः अभिचोदय् pos=va,g=m,c=1,n=s,f=part
तेजसा तेजस् pos=n,g=n,c=3,n=s
प्रेर्यमाणः प्रेरय् pos=va,g=m,c=1,n=s,f=part
pos=i
युयुधे युध् pos=v,p=3,n=s,l=lit
सो तद् pos=n,g=m,c=1,n=s
अति अति pos=i
मानुषम् मानुष pos=a,g=n,c=2,n=s