Original

स शरक्षयमासाद्य पुत्रशोकेन चार्दितः ।विविधानां च दिव्यानामस्त्राणामप्रसन्नताम् ॥ १२० ॥

Segmented

स शर-क्षयम् आसाद्य पुत्र-शोकेन च अर्दितः विविधानाम् च दिव्यानाम् अस्त्राणाम् अप्रसन्न-ताम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
पुत्र पुत्र pos=n,comp=y
शोकेन शोक pos=n,g=m,c=3,n=s
pos=i
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
विविधानाम् विविध pos=a,g=n,c=6,n=p
pos=i
दिव्यानाम् दिव्य pos=a,g=n,c=6,n=p
अस्त्राणाम् अस्त्र pos=n,g=n,c=6,n=p
अप्रसन्न अप्रसन्न pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s