Original

तस्य त्वहानि चत्वारि क्षपा चैकास्यतो गता ।तस्य चाह्नस्त्रिभागेन क्षयं जग्मुः पतत्रिणः ॥ ११९ ॥

Segmented

तस्य तु अहानि चत्वारि क्षपा च एका अस्यतः गता तस्य च अह्नः त्रि-भागेन क्षयम् जग्मुः पतत्रिणः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तु तु pos=i
अहानि अहर् pos=n,g=n,c=1,n=p
चत्वारि चतुर् pos=n,g=n,c=1,n=p
क्षपा क्षपा pos=n,g=f,c=1,n=s
pos=i
एका एक pos=n,g=f,c=1,n=s
अस्यतः अस् pos=va,g=m,c=6,n=s,f=part
गता गम् pos=va,g=f,c=1,n=s,f=part
तस्य तद् pos=n,g=n,c=6,n=s
pos=i
अह्नः अहर् pos=n,g=n,c=6,n=s
त्रि त्रि pos=n,comp=y
भागेन भाग pos=n,g=m,c=3,n=s
क्षयम् क्षय pos=n,g=m,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
पतत्रिणः पतत्रिन् pos=n,g=m,c=1,n=p