Original

ततः स यत्नमातिष्ठदाचार्यस्तस्य वारणे ।न चास्यास्त्राणि राजेन्द्र प्रादुरासन्महात्मनः ॥ ११८ ॥

Segmented

ततः स यत्नम् आतिष्ठद् आचार्यः तस्य वारणे न च अस्य अस्त्राणि राज-इन्द्र प्रादुरासन् महात्मनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
आतिष्ठद् आस्था pos=v,p=3,n=s,l=lan
आचार्यः आचार्य pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वारणे वारण pos=n,g=n,c=7,n=s
pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
प्रादुरासन् प्रादुरस् pos=v,p=3,n=p,l=lan
महात्मनः महात्मन् pos=a,g=m,c=6,n=s