Original

तमिषुं संहितं तेन भारद्वाजः प्रतापवान् ।दृष्ट्वामन्यत देहस्य कालपर्यायमागतम् ॥ ११७ ॥

Segmented

तम् इषुम् संहितम् तेन भारद्वाजः प्रतापवान् दृष्ट्वा अमन्यत देहस्य काल-पर्यायम् आगतम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
इषुम् इषु pos=n,g=m,c=2,n=s
संहितम् संधा pos=va,g=m,c=2,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
भारद्वाजः भारद्वाज pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
अमन्यत मन् pos=v,p=3,n=s,l=lan
देहस्य देह pos=n,g=m,c=6,n=s
काल काल pos=n,comp=y
पर्यायम् पर्याय pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part