Original

पार्षतेन परामृष्टं ज्वलन्तमिव तद्धनुः ।अन्तकालमिव प्राप्तं मेनिरे वीक्ष्य सैनिकाः ॥ ११६ ॥

Segmented

पार्षतेन परामृष्टम् ज्वलन्तम् इव तद् धनुः अन्त-कालम् इव प्राप्तम् मेनिरे वीक्ष्य सैनिकाः

Analysis

Word Lemma Parse
पार्षतेन पार्षत pos=n,g=m,c=3,n=s
परामृष्टम् परामृश् pos=va,g=n,c=2,n=s,f=part
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
तद् तद् pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
अन्त अन्त pos=n,comp=y
कालम् काल pos=n,g=m,c=2,n=s
इव इव pos=i
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
मेनिरे मन् pos=v,p=3,n=p,l=lit
वीक्ष्य वीक्ष् pos=vi
सैनिकाः सैनिक pos=n,g=m,c=1,n=p