Original

तस्य रूपं शरस्यासीद्धनुर्ज्यामण्डलान्तरे ।द्योततो भास्करस्येव घनान्ते परिवेशिनः ॥ ११५ ॥

Segmented

तस्य रूपम् शरस्य आसीत् धनुः-ज्या-मण्डली-अन्तरे द्योततो भास्करस्य इव घन-अन्ते

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
शरस्य शर pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
धनुः धनुस् pos=n,comp=y
ज्या ज्या pos=n,comp=y
मण्डली मण्डल pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
द्योततो द्युत् pos=va,g=m,c=6,n=s,f=part
भास्करस्य भास्कर pos=n,g=m,c=6,n=s
इव इव pos=i
घन घन pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s