Original

संदधे कार्मुके तस्मिञ्शरमाशीविषोपमम् ।द्रोणं जिघांसुः पाञ्चाल्यो महाज्वालमिवानलम् ॥ ११४ ॥

Segmented

संदधे कार्मुके तस्मिञ् शरम् आशीविष-उपमम् द्रोणम् जिघांसुः पाञ्चाल्यो महा-ज्वालम् इव अनलम्

Analysis

Word Lemma Parse
संदधे संधा pos=v,p=3,n=s,l=lit
कार्मुके कार्मुक pos=n,g=n,c=7,n=s
तस्मिञ् तद् pos=n,g=n,c=7,n=s
शरम् शर pos=n,g=m,c=2,n=s
आशीविष आशीविष pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
पाञ्चाल्यो पाञ्चाल्य pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
ज्वालम् ज्वाला pos=n,g=m,c=2,n=s
इव इव pos=i
अनलम् अनल pos=n,g=m,c=2,n=s