Original

स धनुर्जैत्रमादाय घोरं जलदनिस्वनम् ।दृढज्यमजरं दिव्यं शरांश्चाशीविषोपमान् ॥ ११३ ॥

Segmented

स धनुः जैत्रम् आदाय घोरम् जलद-निस्वनम् दृढ-ज्यम् अजरम् दिव्यम् शरान् च आशीविष-उपमान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
जैत्रम् जैत्र pos=a,g=n,c=2,n=s
आदाय आदा pos=vi
घोरम् घोर pos=a,g=n,c=2,n=s
जलद जलद pos=n,comp=y
निस्वनम् निस्वन pos=n,g=n,c=2,n=s
दृढ दृढ pos=a,comp=y
ज्यम् ज्या pos=n,g=n,c=2,n=s
अजरम् अजर pos=a,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
शरान् शर pos=n,g=m,c=2,n=p
pos=i
आशीविष आशीविष pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p