Original

य इष्ट्वा मनुजेन्द्रेण द्रुपदेन महामखे ।लब्धो द्रोणविनाशाय समिद्धाद्धव्यवाहनात् ॥ ११२ ॥

Segmented

य इष्ट्वा मनुज-इन्द्रेण द्रुपदेन महा-मखे लब्धो द्रोण-विनाशाय समिद्धात् हव्यवाहनात्

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
इष्ट्वा यज् pos=vi
मनुज मनुज pos=n,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
द्रुपदेन द्रुपद pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
मखे मख pos=n,g=m,c=7,n=s
लब्धो लभ् pos=va,g=m,c=1,n=s,f=part
द्रोण द्रोण pos=n,comp=y
विनाशाय विनाश pos=n,g=m,c=4,n=s
समिद्धात् समिन्ध् pos=va,g=m,c=5,n=s,f=part
हव्यवाहनात् हव्यवाहन pos=n,g=m,c=5,n=s