Original

तं दृष्ट्वा परमोद्विग्नं शोकोपहतचेतसम् ।पाञ्चालराजस्य सुतो धृष्टद्युम्नः समाद्रवत् ॥ १११ ॥

Segmented

तम् दृष्ट्वा परम-उद्विग्नम् शोक-उपहत-चेतसम् पाञ्चाल-राजस्य सुतो धृष्टद्युम्नः समाद्रवत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
परम परम pos=a,comp=y
उद्विग्नम् उद्विज् pos=va,g=m,c=2,n=s,f=part
शोक शोक pos=n,comp=y
उपहत उपहन् pos=va,comp=y,f=part
चेतसम् चेतस् pos=n,g=m,c=2,n=s
पाञ्चाल पाञ्चाल pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
समाद्रवत् समाद्रु pos=v,p=3,n=s,l=lan