Original

विचेताः परमोद्विग्नो धृष्टद्युम्नमवेक्ष्य च ।योद्धुं नाशक्नुवद्राजन्यथापूर्वमरिंदम ॥ ११० ॥

Segmented

विचेताः परम-उद्विग्नः धृष्टद्युम्नम् अवेक्ष्य च योद्धुम् न अशक्नुवत् राजन् यथा पूर्वम् अरिंदम

Analysis

Word Lemma Parse
विचेताः विचेतस् pos=a,g=m,c=1,n=s
परम परम pos=a,comp=y
उद्विग्नः उद्विज् pos=va,g=m,c=1,n=s,f=part
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
अवेक्ष्य अवेक्ष् pos=vi
pos=i
योद्धुम् युध् pos=vi
pos=i
अशक्नुवत् अशक्नुवत् pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
यथा यथा pos=i
पूर्वम् पूर्वम् pos=i
अरिंदम अरिंदम pos=a,g=m,c=8,n=s