Original

न तत्रासीदधर्मिष्ठमशस्त्रं युद्धमेव च ।नात्र कर्णी न नालीको न लिप्तो न च वस्तकः ॥ ११ ॥

Segmented

न तत्र आसीत् अधर्मिष्ठम् अशस्त्रम् युद्धम् एव च न अत्र कर्णी न नालीको न लिप्तो न च वस्तकः

Analysis

Word Lemma Parse
pos=i
तत्र तत्र pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
अधर्मिष्ठम् अधर्मिष्ठ pos=a,g=n,c=1,n=s
अशस्त्रम् अशस्त्र pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
pos=i
अत्र अत्र pos=i
कर्णी कर्णिन् pos=n,g=m,c=1,n=s
pos=i
नालीको नालीक pos=n,g=m,c=1,n=s
pos=i
लिप्तो लिप् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
वस्तकः वस्तक pos=n,g=m,c=1,n=s