Original

आगस्कृतमिवात्मानं पाण्डवानां महात्मनाम् ।ऋषिवाक्यं च मन्वानः श्रुत्वा च निहतं सुतम् ॥ १०९ ॥

Segmented

आगस्कृतम् इव आत्मानम् पाण्डवानाम् महात्मनाम् ऋषि-वाक्यम् च मन्वानः श्रुत्वा च निहतम् सुतम्

Analysis

Word Lemma Parse
आगस्कृतम् आगस्कृत् pos=a,g=m,c=2,n=s
इव इव pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
ऋषि ऋषि pos=n,comp=y
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
pos=i
मन्वानः मन् pos=va,g=m,c=1,n=s,f=part
श्रुत्वा श्रु pos=vi
pos=i
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
सुतम् सुत pos=n,g=m,c=2,n=s