Original

युधिष्ठिरात्तु तद्वाक्यं श्रुत्वा द्रोणो महारथः ।पुत्रव्यसनसंतप्तो निराशो जीवितेऽभवत् ॥ १०८ ॥

Segmented

युधिष्ठिरात् तु तद् वाक्यम् श्रुत्वा द्रोणो महा-रथः पुत्र-व्यसन-संतप्तः निराशो जीविते ऽभवत्

Analysis

Word Lemma Parse
युधिष्ठिरात् युधिष्ठिर pos=n,g=m,c=5,n=s
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
द्रोणो द्रोण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
व्यसन व्यसन pos=n,comp=y
संतप्तः संतप् pos=va,g=m,c=1,n=s,f=part
निराशो निराश pos=a,g=m,c=1,n=s
जीविते जीवित pos=n,g=n,c=7,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan