Original

तस्य पूर्वं रथः पृथ्व्याश्चतुरङ्गुल उत्तरः ।बभूवैवं तु तेनोक्ते तस्य वाहास्पृशन्महीम् ॥ १०७ ॥

Segmented

तस्य पूर्वम् रथः पृथ्व्याः चतुः-अङ्गुलः उत्तरः बभूव एवम् तु तेन उक्ते तस्य वाहाः अस्पृशन् महीम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पूर्वम् पूर्वम् pos=i
रथः रथ pos=n,g=m,c=1,n=s
पृथ्व्याः पृथ्वी pos=n,g=f,c=6,n=s
चतुः चतुर् pos=n,comp=y
अङ्गुलः अङ्गुल pos=n,g=m,c=1,n=s
उत्तरः उत्तर pos=a,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
तु तु pos=i
तेन तद् pos=n,g=m,c=3,n=s
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
वाहाः वाह pos=n,g=m,c=1,n=p
अस्पृशन् स्पृश् pos=v,p=3,n=p,l=lan
महीम् मही pos=n,g=f,c=2,n=s