Original

तमतथ्यभये मग्नो जये सक्तो युधिष्ठिरः ।अव्यक्तमब्रवीद्राजन्हतः कुञ्जर इत्युत ॥ १०६ ॥

Segmented

तम् अतथ्य-भये मग्नो जये सक्तो युधिष्ठिरः अव्यक्तम् अब्रवीद् राजन् हतः कुञ्जर इति उत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अतथ्य अतथ्य pos=a,comp=y
भये भय pos=n,g=n,c=7,n=s
मग्नो मज्ज् pos=va,g=m,c=1,n=s,f=part
जये जय pos=n,g=m,c=7,n=s
सक्तो सञ्ज् pos=va,g=m,c=1,n=s,f=part
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
अव्यक्तम् अव्यक्त pos=a,g=n,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
कुञ्जर कुञ्जर pos=n,g=m,c=1,n=s
इति इति pos=i
उत उत pos=i