Original

तस्य तद्वचनं श्रुत्वा कृष्णवाक्यप्रचोदितः ।भावित्वाच्च महाराज वक्तुं समुपचक्रमे ॥ १०५ ॥

Segmented

तस्य तद् वचनम् श्रुत्वा कृष्ण-वाक्य-प्रचोदितः भावि-त्वात् च महा-राज वक्तुम् समुपचक्रमे

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
कृष्ण कृष्ण pos=n,comp=y
वाक्य वाक्य pos=n,comp=y
प्रचोदितः प्रचोदय् pos=va,g=m,c=1,n=s,f=part
भावि भाविन् pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
वक्तुम् वच् pos=vi
समुपचक्रमे समुपक्रम् pos=v,p=3,n=s,l=lit