Original

द्रोणाय निहतं शंस राजञ्शारद्वतीसुतम् ।त्वयोक्तो नैष युध्येत जातु राजन्द्विजर्षभः ।सत्यवान्हि नृलोकेऽस्मिन्भवान्ख्यातो जनाधिप ॥ १०४ ॥

Segmented

द्रोणाय निहतम् शंस राजञ् शारद्वती-सुतम् त्वया उक्तवान् न एष युध्येत जातु राजन् द्विजर्षभः सत्यवान् हि नृ-लोके ऽस्मिन् भवान् ख्यातो जनाधिप

Analysis

Word Lemma Parse
द्रोणाय द्रोण pos=n,g=m,c=4,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
शंस शंस् pos=v,p=2,n=s,l=lot
राजञ् राजन् pos=n,g=m,c=8,n=s
शारद्वती शारद्वती pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
pos=i
एष एतद् pos=n,g=m,c=1,n=s
युध्येत युध् pos=v,p=3,n=s,l=vidhilin
जातु जातु pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
द्विजर्षभः द्विजर्षभ pos=n,g=m,c=1,n=s
सत्यवान् सत्यवत् pos=a,g=m,c=1,n=s
हि हि pos=i
नृ नृ pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
ख्यातो ख्या pos=va,g=m,c=1,n=s,f=part
जनाधिप जनाधिप pos=n,g=m,c=8,n=s