Original

नूनं नाश्रद्दधद्वाक्यमेष मे पुरुषर्षभः ।स त्वं गोविन्दवाक्यानि मानयस्व जयैषिणः ॥ १०३ ॥

Segmented

नूनम् नाश्रद्दधद् वाक्यम् एष पुरुष-ऋषभः स त्वम् गोविन्द-वाक्यानि मानयस्व जय-एषिणः

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
नाश्रद्दधद् वाक्य pos=n,g=n,c=2,n=s
वाक्यम् एतद् pos=n,g=m,c=1,n=s
एष मद् pos=n,g=,c=6,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
गोविन्द गोविन्द pos=n,comp=y
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
मानयस्व मानय् pos=v,p=2,n=s,l=lot
जय जय pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=6,n=s