Original

निहतो युधि विक्रम्य ततोऽहं द्रोणमब्रुवम् ।अश्वत्थामा हतो ब्रह्मन्निवर्तस्वाहवादिति ॥ १०२ ॥

Segmented

निहतो युधि विक्रम्य ततो ऽहम् द्रोणम् अब्रुवम् अश्वत्थामा हतो ब्रह्मन् निवर्तस्व आहवात् इति

Analysis

Word Lemma Parse
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
युधि युध् pos=n,g=f,c=7,n=s
विक्रम्य विक्रम् pos=vi
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
निवर्तस्व निवृत् pos=v,p=2,n=s,l=lot
आहवात् आहव pos=n,g=m,c=5,n=s
इति इति pos=i