Original

गाहमानस्य ते सेनां मालवस्येन्द्रवर्मणः ।अश्वत्थामेति विख्यातो गजः शक्रगजोपमः ॥ १०१ ॥

Segmented

गाहमानस्य ते सेनाम् मालवस्य इन्द्रवर्मनः अश्वत्थामा इति विख्यातो गजः शक्र-गज-उपमः

Analysis

Word Lemma Parse
गाहमानस्य गाह् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
मालवस्य मालव pos=n,g=m,c=6,n=s
इन्द्रवर्मनः इन्द्रवर्मन् pos=n,g=m,c=6,n=s
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
इति इति pos=i
विख्यातो विख्या pos=va,g=m,c=1,n=s,f=part
गजः गज pos=n,g=m,c=1,n=s
शक्र शक्र pos=n,comp=y
गज गज pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s