Original

छिद्रेषु तेषु तं बाणैर्माद्रीपुत्रोऽभ्यवाकिरत् ।परीप्संस्त्वत्सुतं कर्णस्तदन्तरमवापतत् ॥ ९ ॥

Segmented

छिद्रेषु तेषु तम् बाणैः माद्री-पुत्रः ऽभ्यवाकिरत् परीप्स् त्वद्-सुतम् कर्णः तत् अन्तरम् अवापतत्

Analysis

Word Lemma Parse
छिद्रेषु छिद्र pos=n,g=n,c=7,n=p
तेषु तद् pos=n,g=n,c=7,n=p
तम् तद् pos=n,g=m,c=2,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
माद्री माद्री pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ऽभ्यवाकिरत् अभ्यवकृ pos=v,p=3,n=s,l=lan
परीप्स् परीप्स् pos=va,g=m,c=1,n=s,f=part
त्वद् त्वद् pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
अवापतत् अवपत् pos=v,p=3,n=s,l=lan