Original

स रश्मिषु विषक्तत्वादुत्ससर्ज शरासनम् ।धनुषा कर्म कुर्वंस्तु रश्मीन्स पुनरुत्सृजत् ॥ ८ ॥

Segmented

स रश्मिषु विषक्त-त्वात् उत्ससर्ज शरासनम् धनुषा कर्म कुर्वन् तु रश्मीन् स पुनः उत्सृजत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रश्मिषु रश्मि pos=n,g=m,c=7,n=p
विषक्त विषञ्ज् pos=va,comp=y,f=part
त्वात् त्व pos=n,g=n,c=5,n=s
उत्ससर्ज उत्सृज् pos=v,p=3,n=s,l=lit
शरासनम् शरासन pos=n,g=m,c=2,n=s
धनुषा धनुस् pos=n,g=n,c=3,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
रश्मीन् रश्मि pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
उत्सृजत् उत्सृज् pos=v,p=3,n=s,l=lan