Original

सहदेवस्तु तानश्वांस्तीक्ष्णैर्बाणैरवाकिरत् ।पीड्यमानाः शरैश्चाशु प्राद्रवंस्ते ततस्ततः ॥ ७ ॥

Segmented

सहदेवः तु तान् अश्वान् तीक्ष्णैः बाणैः अवाकिरत् पीड्यमानाः शरैः च आशु प्राद्रवन् ते ततस् ततस्

Analysis

Word Lemma Parse
सहदेवः सहदेव pos=n,g=m,c=1,n=s
तु तु pos=i
तान् तद् pos=n,g=m,c=2,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan
पीड्यमानाः पीडय् pos=va,g=m,c=1,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
pos=i
आशु आशु pos=i
प्राद्रवन् प्रद्रु pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
ततस् ततस् pos=i
ततस् ततस् pos=i