Original

तदस्यापूजयन्कर्म स्वे परे चैव संयुगे ।हतसूतरथेनाजौ व्यचरद्यदभीतवत् ॥ ६ ॥

Segmented

तद् अस्य अपूजयन् कर्म स्वे परे च एव संयुगे हत-सूत-रथेन आजौ व्यचरद् यद् अभीत-वत्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
अपूजयन् पूजय् pos=v,p=3,n=p,l=lan
कर्म कर्मन् pos=n,g=n,c=2,n=s
स्वे स्व pos=a,g=m,c=1,n=p
परे पर pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
हत हन् pos=va,comp=y,f=part
सूत सूत pos=n,comp=y
रथेन रथ pos=n,g=m,c=3,n=s
आजौ आजि pos=n,g=m,c=7,n=s
व्यचरद् विचर् pos=v,p=3,n=s,l=lan
यद् यत् pos=i
अभीत अभीत pos=a,comp=y
वत् वत् pos=i