Original

स हयान्संनिगृह्याजौ स्वयं हयविशारदः ।युयुधे रथिनां श्रेष्ठश्चित्रं लघु च सुष्ठु च ॥ ५ ॥

Segmented

स हयान् संनिगृह्य आजौ स्वयम् हय-विशारदः युयुधे रथिनाम् श्रेष्ठः चित्रम् लघु च सुष्ठु च

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हयान् हय pos=n,g=m,c=2,n=p
संनिगृह्य संनिग्रह् pos=vi
आजौ आजि pos=n,g=m,c=7,n=s
स्वयम् स्वयम् pos=i
हय हय pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s
युयुधे युध् pos=v,p=3,n=s,l=lit
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
चित्रम् चित्र pos=a,g=n,c=2,n=s
लघु लघु pos=a,g=n,c=2,n=s
pos=i
सुष्ठु सुष्ठु pos=i
pos=i