Original

शरजालैः समाकीर्णे मेघजालैरिवाम्बरे ।न स्म संपतते कश्चिदन्तरिक्षचरस्तदा ॥ ४९ ॥

Segmented

शर-जालैः समाकीर्णे मेघ-जालैः इव अम्बरे न स्म संपतते कश्चिद् अन्तरिक्षचरः तदा

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
समाकीर्णे समाकृ pos=va,g=n,c=7,n=s,f=part
मेघ मेघ pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
इव इव pos=i
अम्बरे अम्बर pos=n,g=n,c=7,n=s
pos=i
स्म स्म pos=i
संपतते सम्पत् pos=v,p=3,n=s,l=lat
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अन्तरिक्षचरः अन्तरिक्षचर pos=n,g=m,c=1,n=s
तदा तदा pos=i