Original

नाज्ञायत ततः किंचित्पुनरेव विशां पते ।प्रवृत्ते तुमुले युद्धे द्रोणपाण्डवयोर्मृधे ॥ ४८ ॥

Segmented

न अज्ञायत ततः किंचित् पुनः एव विशाम् पते प्रवृत्ते तुमुले युद्धे द्रोण-पाण्डवयोः मृधे

Analysis

Word Lemma Parse
pos=i
अज्ञायत ज्ञा pos=v,p=3,n=s,l=lan
ततः ततस् pos=i
किंचित् कश्चित् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
प्रवृत्ते प्रवृत् pos=va,g=n,c=7,n=s,f=part
तुमुले तुमुल pos=a,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
द्रोण द्रोण pos=n,comp=y
पाण्डवयोः पाण्डव pos=n,g=m,c=6,n=d
मृधे मृध pos=n,g=m,c=7,n=s