Original

ततः पार्थोऽप्यसंभ्रान्तस्तदस्त्रं प्रतिजघ्निवान् ।ब्रह्मास्त्रेणैव राजेन्द्र ततः सर्वमशीशमत् ॥ ४६ ॥

Segmented

ततः पार्थो अपि असंभ्रान्तः तत् अस्त्रम् प्रतिजघ्निवान् ब्रह्मास्त्रेण एव राज-इन्द्र ततः सर्वम् अशीशमत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पार्थो पार्थ pos=n,g=m,c=1,n=s
अपि अपि pos=i
असंभ्रान्तः असम्भ्रान्त pos=a,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
प्रतिजघ्निवान् प्रतिहन् pos=va,g=m,c=1,n=s,f=part
ब्रह्मास्त्रेण ब्रह्मास्त्र pos=n,g=n,c=3,n=s
एव एव pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
ततः ततस् pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
अशीशमत् शम् pos=v,p=3,n=s,l=lun