Original

ततस्त्रासो महानासीत्कुरुपाण्डवसेनयोः ।सर्वेषां चैव भूतानामुद्यतेऽस्त्रे महात्मना ॥ ४५ ॥

Segmented

ततस् त्रासः महान् आसीत् कुरु-पाण्डव-सेनयोः सर्वेषाम् च एव भूतानाम् उद्यते ऽस्त्रे महात्मना

Analysis

Word Lemma Parse
ततस् ततस् pos=i
त्रासः त्रास pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
कुरु कुरु pos=n,comp=y
पाण्डव पाण्डव pos=n,comp=y
सेनयोः सेना pos=n,g=f,c=6,n=d
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
pos=i
एव एव pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
उद्यते उद्यम् pos=va,g=n,c=7,n=s,f=part
ऽस्त्रे अस्त्र pos=n,g=n,c=7,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s