Original

ततो द्रोणो ब्राह्ममस्त्रं प्रादुश्चक्रे महामतिः ।संतापयन्रणे पार्थं भूतान्यन्तर्हितानि च ॥ ४३ ॥

Segmented

ततो द्रोणो ब्राह्मम् अस्त्रम् प्रादुश्चक्रे महामतिः संतापयन् रणे पार्थम् भूतानि अन्तर्हितानि च

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
ब्राह्मम् ब्राह्म pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
प्रादुश्चक्रे प्रादुष्कृ pos=v,p=3,n=s,l=lit
महामतिः महामति pos=a,g=m,c=1,n=s
संतापयन् संतापय् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
भूतानि भूत pos=n,g=n,c=2,n=p
अन्तर्हितानि अन्तर्धा pos=va,g=n,c=2,n=p,f=part
pos=i