Original

नेमौ शक्यौ महेष्वासौ रणे क्षेपयितुं परैः ।इच्छमानौ पुनरिमौ हन्येतां सामरं जगत् ॥ ४१ ॥

Segmented

न इमौ शक्यौ महा-इष्वासौ रणे क्षेपयितुम् परैः इच्छमानौ पुनः इमौ हन्येताम् स अमरम् जगत्

Analysis

Word Lemma Parse
pos=i
इमौ इदम् pos=n,g=m,c=1,n=d
शक्यौ शक्य pos=a,g=m,c=1,n=d
महा महत् pos=a,comp=y
इष्वासौ इष्वास pos=n,g=m,c=1,n=d
रणे रण pos=n,g=m,c=7,n=s
क्षेपयितुम् क्षेपय् pos=vi
परैः पर pos=n,g=m,c=3,n=p
इच्छमानौ इष् pos=va,g=m,c=1,n=d,f=part
पुनः पुनर् pos=i
इमौ इदम् pos=n,g=m,c=1,n=d
हन्येताम् हन् pos=v,p=3,n=d,l=lot
pos=i
अमरम् अमर pos=n,g=n,c=2,n=s
जगत् जगन्त् pos=n,g=n,c=2,n=s